Bhagavad Gīta Bhāshya and Tātparya
B.G 17.05 and 06
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः ॥५॥
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ। dambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ ॥5॥
[अशास्त्रविहितम् (aśāstravihitam) - not enjoined by the scriptures; घोरम् (ghoram) - terrible; तप्यन्ते (tapyante) - perform austerities; ये (ye) - who; तपः (tapaḥ) - austerities; जनाः (janāḥ) - people; दम्भ (dambha) - with hypocrisy; अहङ्कार (ahaṅkāra) - and egoism; संयुक्ताः (saṃyuktāḥ) - endowed; काम (kāma) - with desire; राग (rāga) - and attachment; बल (bala) - with strength; अन्विताः (anvitāḥ) - endowed.;]
कर्शयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तः शरीरस्थं तान् विद्ध्यासुरनिश्चयान् ॥६॥
karśayantaḥ śarīrasthaṃ bhūtagrāmamacetasaḥ। māṃ caivāntaḥ śarīrasthaṃ tān viddhyāsuraniscayān ॥6॥
[कर्शयन्तः (karśayantaḥ) - tormenting; शरीरस्थं (śarīrastham) - situated in the body; भूतग्रामम् (bhūtagrāmam) - the group of elements; अचेतसः (acetasaḥ) - foolish; माम् (mām) - Me; च (ca) - and; एव (eva) - also; अन्तः (antaḥ) - within; शरीरस्थं (śarīrastham) - situated in the body; तान् (tān) - those; विद्धि (viddhi) - know; असुरनिश्चयान् (asuraniscayān) - certainly demons;]
Know these foolish people to be certainly of demonic resolve, who endowed with hypocrisy, egoism, desire, attachment, and strength, perform terrible austerities not enjoined by the scriptures, tormenting the group of elements in the body and Me also situated within the body.
Gīta Bhāshya 17.05 and 06
The phrase 'karśayantaḥ śarīrastham' i.e. tormenting the body, implies having a limited perspective on the Lord within. The usage 'āsuraniścayāḥ' shows their definitive demonic nature. The gods are possessed with goodness, whereas the demons are characterized by the modes of passion and ignorance.
भगवत्कर्शनं नाम अल्पत्वदृष्टिरेव।
bhagavatkarṣaṇaṃ nāma alpatvadṛṣṭireva।
[भगवत् (bhagavat) - of the Lord; कर्शनं (karṣaṇaṃ) - tormenting; नाम (nāma) - named; अल्पत्व (alpatva) - smallness / limited; दृष्टिः (dṛṣṭiḥ) - view; एव (eva) - indeed;]
(The attraction of the Lord is indeed called the view of smallness.)
The phrase 'karśayantaḥ śarīrastham' i.e. tormenting the body, implies having a limited perspective on the Lord.
"यो वै महान्तं परमं पुमांसं नैवं द्रष्टा कर्शकः सोऽतिपापी।"
"yo vai mahāntaṃ paramaṃ pumāṃsaṃ naivaṃ draṣṭā karśakaḥ so'tipāpī।"
[यः (yaḥ) - who; वै (vai) - indeed; महान्तम् (mahāntam) - great; परमम् (paramam) - supreme; पुमांसम् (pumāṃsam) - manly personality; न (na) - not; एवम् (evam) - thus; द्रष्टा (draṣṭā) - seer; कर्शकः (karśakaḥ) - miserable; सः (saḥ) - he; अतिपापी (atipāpī) - very sinful;]
"The observer who does not perceive the greatness of the supreme personality is a 'karśakaḥ' i.e. tormentor, and is very sinful."
इति अनभिम्लान श्रुतिः।
iti anabhimlāna śrutiḥ।
[इति (iti) - thus; अनभिम्लान (anabhimlāna) - unfaded; श्रुतिः (śrutiḥ) - hearing;]
- stated thus in the Anabhimlāna Vedic testimonial.
आसुरो निश्चयो येषां त आसुरनिश्चयाः।
āsuro niścayo yeṣāṃ ta āsuraniścayāḥ।
[आसुरः (āsuraḥ) - demonic; निश्चयः (niścayaḥ) - determination / definitive; येषाम् (yeṣām) - whose; ते (te) - they; आसुरनिश्चयाः (āsuraniścayāḥ) - of demonic determination;]
The usage 'āsuraniścayāḥ' shows their definitive demonic nature.
"देवास्तु सात्त्विकाः प्रोक्ताः दैत्या राजसतामसाः।"
"devāstu sāttvikāḥ proktāḥ daityā rājasatāmasāḥ।"
[देवाः (devāḥ) - gods; तु (tu) - but; सात्त्विकाः (sāttvikāḥ) - in the mode of goodness; प्रोक्ताः (proktāḥ) - are said; दैत्या (daityā) - demons; राजस (rājasa) - in the mode of passion; तामसाः (tāmasāḥ) - in the mode of ignorance;]
"The gods are described as being in the mode of goodness, whereas the demons are characterized by the modes of passion and ignorance."
इति अग्निवेश्यश्रुतिः ॥६॥
iti agniveśyaśrutiḥ ॥6॥
[इति (iti) - thus; अग्निवेश्य (agniveśya) - Agnivesha; श्रुतिः (śrutiḥ) - teaching;]
(Thus, the teaching of Agnivesha.)
- stated thus in the Agnivesha Vedic testimonial.
Gīta Tātparya 17.05 and 06
Those who act not recognizing the presence of Lord Vishnu in every being are certainly of demonic resolve. The phrase "Om Tat Sat" is recognized as the threefold name of Vishnu. The action that is done without selfish intention is considered to be established in Brahman, and it always spreads by its own qualities. All scriptures are composed for the purpose of fostering devotion to Vishnu.
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। डम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः॥
aśāstravihitaṃ ghoraṃ tapyante ye tapo janāḥ। ḍambhāhaṅkārasaṃyuktāḥ kāmarāgabalānvitāḥ॥
[अशास्त्रविहितं (aśāstravihitaṃ) - not enjoined by the scriptures; घोरं (ghoraṃ) - terrible; तप्यन्ते (tapyante) - perform austerities; ये (ye) - who; तपः (tapaḥ) - austerity; जनाः (janāḥ) - people; डम्भ (ḍambha) - with hypocrisy; अहङ्कार (ahaṅkāra) - egoism; संयुक्ताः (saṃyuktāḥ) - endowed with; काम (kāma) - desire; राग (rāga) - attachment; बल (bala) - strength; अन्विताः (anvitāḥ) - possessed of;]
अकृशानपि लक्ष्म्यादीन् देवान् विष्णुपरायणान्। विष्णुं च सर्वदेहस्थान् कृशत्वेन विजानते॥
akṛśānapi lakṣmyādīn devān viṣṇuparāyaṇān। viṣṇuṃ ca sarvadehasthān kṛśatvena vijānate॥
[अकृशान् (akṛśān) - not thin; अपि (api) - even; लक्ष्म्यादीन् (lakṣmyādīn) - Lakshmi and others; देवान् (devān) - gods; विष्णुपरायणान् (viṣṇuparāyaṇān) - devoted to Vishnu; विष्णुं (viṣṇuṃ) - Vishnu; च (ca) - and; सर्वदेहस्थान् (sarvadehasthān) - present in all bodies; कृशत्वेन (kṛśatvena) - as thin; विजानते (vijānate) - they know;]
तेषामल्पगुणत्वेन कल्पनात् ते तमो ध्रुवम्। यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः॥
teṣāmalpaguṇatvena kalpanāt te tamo dhruvam। yānti jñeyāśca te daityāḥ piśācā vātha rākṣasāḥ॥
[तेषाम् (teṣām) - of them; अल्प (alpa) - little; गुणत्वेन (guṇatvena) - by quality; कल्पनात् (kalpanāt) - by imagination; ते (te) - they; तमः (tamaḥ) - darkness; ध्रुवम् (dhruvam) - certainly; यान्ति (yānti) - go; ज्ञेयाः (jñeyāḥ) - known; च (ca) - and; ते (te) - they; दैत्याः (daityāḥ) - demons; पिशाचाः (piśācāḥ) - ghosts; वा (vā) - or; अथ (atha) - or; राक्षसाः (rākṣasāḥ) - ogres;]
People who engage in severe austerities not prescribed by the scriptures, driven by hypocrisy and ego, and filled with desire, attachment, and strength, who worship those gods like Lakshmi, but consider Lord Vishnu, who is present in all bodies as trivial. Because of their insignificant qualities and imaginations, they inevitably fall into darkness. They are recognized as demons, ghosts, or ogres.
अन्नैश्चैवाथ यज्ञाद्यैः प्रायो ज्ञेया इमे नराः। सात्त्विकाः सात्त्विकान् कुर्युः यस्मादन्ये तथेतरान्॥
annaizcaivātha yajñādyaiḥ prāyo jñeyā ime narāḥ। sāttvikāḥ sāttvikān kuryuḥ yasmādanye tathetarān॥
[अन्नैः (annaiḥ) - by food; च (ca) - and; एव (eva) - indeed; अथ (atha) - then; यज्ञाद्यैः (yajñādyaiḥ) - by sacrifices, etc.; प्रायः (prāyaḥ) - mostly; ज्ञेयाः (jñeyāḥ) - known; इमे (ime) - these; नराः (narāḥ) - men; सात्त्विकाः (sāttvikāḥ) - pure; सात्त्विकान् (sāttvikān) - pure ones; कुर्युः (kuryuḥ) - make; यस्मात् (yasmāt) - because; अन्ये (anye) - others; तथेतरान् (tathetarān) - similarly others;]
These men are generally known by their food and sacrifices; the Saatvik make others Saatvik, while others do the same to others.
ओन्तत्सदिति यद्विष्णोर्नामत्रयमुदाहृतम्। प्रसिद्धं वैदिकं तस्मात् कर्म सद्विषयं हि सत्॥
ontatsaditi yadviṣṇornāmatrayamudāhṛtam। prasiddhaṃ vaidikaṃ tasmāt karma sadviṣayaṃ hi sat॥
[ओम् (om) - Om; तत् (tat) - that; सत् (sat) - truth; इति (iti) - thus; यत् (yat) - which; विष्णोः (viṣṇoḥ) - of Vishnu; नाम (nāma) - name; त्रयम् (trayam) - three; उदाहृतम् (udāhṛtam) - is uttered; प्रसिद्धम् (prasiddham) - well-known; वैदिकम् (vaidikam) - Vedic; तस्मात् (tasmāt) - therefore; कर्म (karma) - action; सत् (sat) - truth; विषयम् (viṣayam) - subject; हि (hi) - indeed; सत् (sat) - truth;]
तत्राश्रद्धाकृतं तस्मादसदित्येव कीर्त्यते। विप्रा वेदाश्च यज्ञाश्च यस्मादोताः परस्परम्॥
tatrāśraddhākṛtaṃ tasmādasadityeva kīrtyate। viprā vedāśca yajñāśca yasmādotāḥ parasparam॥
[तत्र (tatra) - there; अश्रद्धाकृतं (aśraddhākṛtaṃ) - faithless act; तस्मात् (tasmāt) - therefore; असत् (asat) - unreal; इति (iti) - thus; एव (eva) - indeed; कीर्त्यते (kīrtyate) - is called; विप्राः (viprāḥ) - brahmins; वेदाः (vedāḥ) - Vedas; च (ca) - and; यज्ञाः (yajñāḥ) - sacrifices; च (ca) - and; यस्मात् (yasmāt) - from which; उताः (utāḥ) - are woven; परस्परम् (parasparam) - together;]
विहिता विष्णुना तेन विष्णुरोमिति कीर्तितः। तस्मादोमिति यज्ञादीन् प्रवर्तन्ते हि वैदिकाः॥
vihitā viṣṇunā tena viṣṇuromiti kīrtitaḥ। tasmādomiti yajñādīn pravartante hi vaidikāḥ॥
[विहिता (vihitā) - established; विष्णुना (viṣṇunā) - by Vishnu; तेन (tena) - by him; विष्णुः (viṣṇuḥ) - Vishnu; उः (uḥ) - uḥ; इति (iti) - thus; कीर्तितः (kīrtitaḥ) - is praised; तस्मात् (tasmāt) - therefore; उः (uḥ) - uḥ; इति (iti) - thus; यज्ञादीन् (yajñādīn) - sacrifices and others; प्रवर्तन्ते (pravartante) - are conducted; हि (hi) - indeed; वैदिकाः (vaidikāḥ) - Vedic;]
अनोङ्कृतं हि आसुरं स्याद्यत्तस्मादोङ्कृतं त्वपि। ओङ्कारार्थहरेः सम्यगज्ञानादासुरं भवेत्॥
anoṅkṛtaṃ hi āsuraṃ syādyattasmādoṅkṛtaṃ tvapi। oṅkārārthahareḥ samyagjñānādāsuraṃ bhavet॥
[अनोङ्कृतं (anoṅkṛtaṃ) - not preceded by Om; हि (hi) - indeed; आसुरं (āsuraṃ) - demonic; स्यात् (syāt) - may be; यत् (yat) - which; तस्मात् (tasmāt) - therefore; ओङ्कृतं (oṅkṛtaṃ) - preceded by Om; तु (tu) - but; अपि (api) - also; ओङ्कारार्थहरेः (oṅkārārthahareḥ) - of the remover of the meaning of Om; सम्यक् (samyak) - proper; ज्ञानात् (jñānāt) - from knowledge; आसुरं (āsuraṃ) - demonic; भवेत् (bhavet) - may become;]
"The phrase "Om Tat Sat" is recognized as the threefold name of Vishnu in Vedic tradition, signifying that actions are indeed connected to the essence of truth. There, an act done without faith is indeed called unreal. It is from this that the Brahmins, Vedas, and sacrifices are interwoven together. Vishnu established it, and thus he is praised as Vishnu. Therefore, Vedic rituals and sacrifices are conducted in this manner. Indeed, actions not preceded by the sacred syllable 'Om' may be considered demonic. Even if actions are preceded by 'Om', without a proper understanding of its significance, they may still be deemed demonic.
फलं त्वनभिसन्धाय तद्ब्रह्म स्यान्ममास्पदम्। इति यत् क्रियते कर्म तन्नामातो जनार्दनः। अभिसन्धितं हि तत्प्रोक्तं ततं वा स्वगुणैः सदा॥
phalaṁ tvanabhisandhāya tadbrahma syānmamāspadam। iti yat kriyate karma tannāmāto janārdanaḥ। abhisandhitaṁ hi tatproktaṁ tataṁ vā svaguṇaiḥ sadā॥
[फलं (phalaṁ) - fruit; तु (tu) - but; अनभिसन्धाय (anabhisandhāya) - without selfish intention; तत् (tat) - that; ब्रह्म (brahma) - Brahman; स्यात् (syāt) - may be; मम (mama) - my; आस्पदम् (āspadam) - abode; इति (iti) - thus; यत् (yat) - which; क्रियते (kriyate) - is done; कर्म (karma) - action; तत् (tat) - that; नाम (nāma) - name; अतः (ataḥ) - therefore; जनार्दनः (janārdanaḥ) - O Janardana; अभिसन्धितम् (abhisandhitam) - intended; हि (hi) - indeed; तत् (tat) - that; प्रोक्तम् (proktam) - is said; ततं (tataṁ) - spread; वा (vā) - or; स्वगुणैः (svaguṇaiḥ) - by own qualities; सदा (sadā) - always;]
The fruit of action performed without (selfish) intention may be considered as Brahman, my abode. Thus, O Janardana, the action that is done without (selfish) intention is named as such, and it is said to be always spread by its own qualities."
इत्यादि च ।
ityādi ca ।
[इति (iti) - thus; आदि (ādi) - beginning; च (ca) - and;]
- And so on.
शास्त्रविहितमपि भगवत् श्रद्धाहीनमसदेवेति वक्ष्यति 'अश्रद्धया हुतम्' इति। भगवत् श्रद्धारहितत्वादेव च अशास्त्रविहितं भवति।
śāstravihitamapi bhagavat śraddhāhīnamasadeveti vakṣyati 'aśraddhayā hutam' iti। bhagavat śraddhārahitatvādeva ca aśāstravihitaṃ bhavati।
[शास्त्रविहितम् (śāstravihitam) - prescribed by scriptures; अपि (api) - even; भगवत् (bhagavat) - by the Lord; श्रद्धाहीनम् (śraddhāhīnam) - without faith; असदेव (asadeva) - indeed unreal; इति (iti) - thus; वक्ष्यति (vakṣyati) - will say; अश्रद्धया (aśraddhayā) - without faith; हुतम् (hutam) - offered; भगवत् (bhagavat) - by the Lord; श्रद्धारहितत्वात् (śraddhārahitatvāt) - due to lack of faith; एव (eva) - indeed; च (ca) - and; अशास्त्रविहितम् (aśāstravihitam) - not prescribed by scriptures; भवति (bhavati) - becomes;]
Even if something is prescribed by the scriptures, if it is done without faith, it is considered unreal. It will be said as 'offered without faith'. Due to the lack of faith in the Lord, it becomes something not prescribed by the scriptures.
"विष्णुभक्तिविधानार्थं सर्वं शास्त्रं प्रवर्तते॥"
"viṣṇubhaktividhānārthaṃ sarvaṃ śāstraṃ pravartate॥"
[विष्णु (viṣṇu) - Vishnu; भक्ति (bhakti) - devotion; विधान (vidhāna) - arrangement; अर्थं (arthaṃ) - for the purpose of; सर्वं (sarvaṃ) - all; शास्त्रं (śāstraṃ) - scriptures; प्रवर्तते (pravartate) - proceeds;]
"All scriptures are composed for the purpose of fostering devotion to Vishnu."
इति पैङ्गिश्रुतिः॥
iti paiṅgiśrutiḥ॥
[इति (iti) - thus; पैङ्गि (paiṅgi) - of Paingi; श्रुतिः (śrutiḥ) - the scripture;]
- stated thus in the Paingi Vedic testimonial.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.