Bhagavad Gīta Bhāshya and Tātparya
B.G 9.34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥३४ ॥
Gīta Bhāshya 9.34
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोध्यायः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये नवमोध्यायः ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥ कुतः ? क्षिप्रं भवति धर्मात्मा । देवदेवांशादिष्वेव चैतद् भवति । उक्तं च शाण्डिल्यशाखायाम्- 'नाविरतो दुश्चरितान्नाभक्तो नासमाहितः । सम्यग् भक्तो भवेत् कञ्चिद् वासुदेवेमलाशयः । देवर्षयस्तदंशाश्च भवन्ति क्व च ज्ञानतः ॥ इति । अतोन्यः कश्चिद् भवति चेत् डाम्भिकत्वेन सोनुमेयः । साधारण- पापानां तु सत्सङ्गान्महत्यपि कथञ्चिद् भक्तिर्भवति । साधारण- भक्तिर्वेतरेषाम् । 'शठमतिरुपयाति योर्थतृष्णां तमधमचेष्टमवैहि नास्य(भक्तम्)भक्तिः'' । इति हि श्रीविष्णुपुराणे । 'सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसाम्'' इति च । 'वेदाः स्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम् । पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम् । गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोस्मि नित्यम् । तं चापि देवं शरणं प्रपन्नः एकान्तभावेन नमाम्यजस्रम् । एतै(रुपायैः)र्विशेषैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्'' ॥ इति मोक्षधर्मे आचारस्य साधनत्वोक्तेश्च । ज्ञानाभावे च सम्यग्भक्त्यभावात् । तथाहि गौतमखिलेषु- 'विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्'' । इति । 'भक्तिः परे स्वेनुभवो विरक्तिरन्यत्र चैष त्रिक एककालम्'' इति च भागवते ॥ ३१-३४ ॥
Gīta Tātparya 9.34
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोध्यायः ॥ 'पापादिकारिताश्चैव पुंसां स्वाभाविका अपि । विप्रत्वाद्यास्तत्र पुण्याः स्वाभाव्या एव मुक्तिगाः । यान्ति स्त्रीत्वं पुमांसोपि पापतः कामतोपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव याः स्त्रियः । पुंसा सहैव पुन्देहस्थितिः स्याद् वरदानतः । तज्जन्मनि वराः पापजाताभ्यो निजसत्स्त्रियः । सर्वेषामपि जीवानामन्त्यदेहो यथा निजः। मुक्तौ च निजभावः स्यात् कर्मभोगान्ततोपि वा'' इति भविष्यत्पर्ववचनात् पापयोनयः पुण्या इति विशेषणम् । ॥ ३२-३४ ॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीतातात्पर्यनिर्णये नवमोध्यायः ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.