Mundaka 2.11
तपःश्रद्धे येऽभ्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्षचर्यां चरन्तः। सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतः स पुरुषोह्यव्ययात्मा ॥११॥
tapaḥśraddhe ye'bhyupavasantyaraṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ। sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣohyavyayātmā ॥11॥
[तपः (tapaḥ) - austerity; श्रद्धे (śraddhe) - faith; ये (ye) - who; अभ्युपवसन्ति (abhyupavasanti) - dwell; अरण्ये (araṇye) - in the forest; शान्ताः (śāntāḥ) - peaceful; विद्वांसः (vidvāṃsaḥ) - wise ones; भैक्षचर्यां (bhaikṣacaryāṃ) - alms-seeking; चरन्तः (carantaḥ) - practicing; सूर्यद्वारेण (sūryadvāreṇa) - through the solar path; ते (te) - they; विरजाः (virajāḥ) - free from impurities; प्रयान्ति (prayānti) - go; यत्र (yatra) - where; अमृतः (amṛtaḥ) - immortal; सः (saḥ) - that; पुरुषः (puruṣaḥ) - person; हि (hi) - indeed; अव्ययात्मा (avyayātmā) - immutable beings;]
Those who, with austerity and faith, live in the forest, peaceful and wise, practicing the way of alms, proceed through the solar path, free from impurities, to the place where the immortal, immutable beings resides.