Mundakōpanishad Bhāshya
Mundaka 1.05
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते ॥५॥
Bhāshya 1.05
ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः। ता एव परमा विद्या यदा विष्णोस्तु वाचकाः॥
इति परमसंहितायाम्।
"ऋग्भिर्हौत्रेण शंसन्ति तथौद्गात्रैः स्तुवन्ति ये। विष्णुमेव तथा तस्मै यजुर्भिरपि जुह्वति॥ स्तुवन्त्यथर्वणैश्चैनं सेतिहासपुराणकैः। न विष्णुसदृशं किंङचित्परमं वापि मन्वते॥ सर्वोत्तमं तं जानन्तस्ते हि भागवतोत्तमाः॥"
"वेदे रामायणे चैव पुराणे भारते तथा। आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते॥"
"एतदन्ते च मध्ये च ब्रह्मैवोक्त्वा विजानताम्। ऋगादि पञ्चधा संस्थं शब्दब्रह्म प्रशाम्यति॥"
"यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। स्तुवन्ति सत्यकर्माणं सत्यं सत्येषु सामसु॥"
"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये॥"
"वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम्।"
इति च भारते।
"चतुर्दश महाविद्यास्थानानि वेदितव्यानि भवन्ति।"
इति च मूलश्रुतिः।
"पञ्चरात्र्यागमाद्याश्च सर्वमेकं पुराऽऽभवत्। मूलवेद इति ह्याख्या काले कृतयुगे तदा॥ नैवर्क्सामादिनामानि तदा वेदस्य चाभवन्। नैव चेन्द्रादि नामानि विष्णोरन्यत्र कुत्रचित्। ब्रह्मरुद्रेन्द्रपूर्वैस्तु नामभिः प्रोच्यते हरिः॥"
देवतात्वेन चेज्यः सः ब्रह्माद्या मनुनामकाः। वक्तृत्वेन पितृत्वेन कारित्वेनैव चादरात्। ज्यन्ते देवताः सर्वा न तु देवतया क्वचित्। अनन्ययाजिनस्ते तु तस्मात्कार्तयुगा जनाः। प्राप्नुवन्ति हरिं तं च तस्माद्वेदे न किञ्चन॥ पारावर्यं हरेर्यस्मादुत्थितास्तुरगाननात्। ऋगाद्या अनुव्याख्यान्तास्तस्मात् सर्वैर्हरिं यजेत्॥
तस्माद् ब्रह्मादयः सर्वे मनवो मानवास्तथा। यजन्ति सर्ववेदैस्तं जानन्ति च विनिश्चयात्॥ अशक्तः पञ्चरात्रेण ऋगाद्यैर्वाथ तं यजेत्। ऋगाद्यैरेव स त्रैतैर्भिन्नैरिष्टो जनैर्हरिः॥ द्वापरीयैर्जनैर्विष्णुः पञ्चरात्रैस्तु केवलैः। कलौ तु नाममात्रेण पूज्यते भगवान् हरिः॥
एको वेदः कृते ह्यासीत् त्रेतायां स त्रिधाऽभवत्। स एव पञ्चधा जातो द्वापरं प्राप्य वै युगम्॥ उत्सन्नः स कलिं प्राप्य वेदः प्रायेण सर्वशः। मुख्यो धर्मः कार्तयुगो वर्तितव्यः कलावपि॥ त्रेतादौ तदशक्त्या हि धर्मोऽन्यः सम्प्रकीर्तितः।
कृते भागवताः सर्वे वेदाश्च पुरुषास्तथा॥ त्रेतायां भिन्नविषयाः ततस्त्रैविद्यतां गताः। तस्मादेकः सर्ववेदैर्ज्ञेयो विष्णुः सनातनः॥ पूज्यो यज्ञैः सोपचारैर्ध्येयो वन्द्यश्च सर्वदा॥"
इत्यादि नारायणसंहितायाम्।
"वेदवादाश्चानुयुगं ह्रसन्तीति हि नः श्रुतिः॥"
इति भारते।
"वेदैश्च पञ्चरात्रैश्च भक्त्या यज्ञैस्तथैव च। दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि॥"
इत्यादि वाराहे।
अत्रापि 'तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्' इत्यादिना कर्मविषयामपरविद्यामुक्त्वा 'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्' इत्यारभ्याथर्वणानेव मन्त्रान् परविद्यात्वेनाह। चतुर्वेद संस्कारवतामेव च विद्यायामधिकार उक्तः।
"तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्"
इति।
शिरोव्रतमित्युपलक्षणत्वेन।
"स्ववेदव्रतयुक्तस्य सर्ववेदगतास्वपि । अधिकारोऽस्ति विद्यासु नावेदव्रतिनः क्वचित्॥"
इति व्यासस्मृतौ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.