॥ॐ शान्तिः शान्तिः शान्तिः॥ (Shanti Mantra)
भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैर्ङगैस्तुष्टुवां स्स्तनोभिर्व्यशेम देहितं यदायुः॥
bhadraṁ karṇebhiḥ śruṇuyāma devā bhadraṁ paśyemākṣabhiryajatrāḥ। sthirairṅagaistuṣṭuvāṁ ssstanobhirvyaśema dehitaṁ yadāyuḥ॥
[भद्रं (bhadram) - auspicious; कर्णेभिः (karṇebhiḥ) - with ears; श्रुणुयाम (śruṇuyāma) - may we hear; देवा (devā) - O gods; भद्रं (bhadram) - auspicious; पश्येम (paśyema) - may we see; अक्षभिः (akṣabhiḥ) - with eyes; यजत्राः (yajatrāḥ) - O worshipful ones; स्थिरैः (sthiraiḥ) - with firm; अङ्गैः (aṅgaiḥ) - limbs; तुष्टुवाम् (tuṣṭuvām) - we may praise; स्तनोभिः (stanobhiḥ) - with bodies; व्यशेम (vyaśema) - we may live; देहितम् (dehitam) - bestowed; यत् (yat) - which; आयुः (āyuḥ) - life;]
O gods, may we hear auspicious things with our ears and see auspicious things with our eyes, O worshipful ones. With firm limbs and bodies, may we praise you and live the life you have bestowed upon us.
स्वस्थि न इन्द्रो व्रुद्धश्रवाः स्वस्थि नः पूषा विश्ववेदाः। स्वस्थि नस्तार्क्ष्यो अरिष्टनेमिः स्वस्थि नो ब्रुहस्पतिर्दधातु॥
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ। svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu॥
[स्वस्थि (svasti) - well-being; नः (naḥ) - for us; इन्द्रः (indraḥ) - Indra; वृद्धश्रवाः (vṛddhaśravāḥ) - of great fame; स्वस्थि (svasti) - well-being; नः (naḥ) - for us; पूषा (pūṣā) - Pūṣan; विश्ववेदाः (viśvavedāḥ) - knower of all; स्वस्थि (svasti) - well-being; नः (naḥ) - for us; तार्क्ष्यः (tārkṣyaḥ) - Tarkṣya; अरिष्टनेमिः (ariṣṭanemiḥ) - with unbroken wheel; स्वस्थि (svasti) - well-being; नः (naḥ) - for us; बृहस्पतिः (bṛhaspatiḥ) - Bṛhaspati; दधातु (dadhātu) - may grant;]
May Indra of great fame grant us well-being; may Pūṣan, the knower of all, grant us well-being; may Tarkṣya with unbroken wheel grant us well-being; may Bṛhaspati grant us well-being.
॥ॐ शान्तिः शान्तिः शान्तिः॥
॥oṃ śāntiḥ śāntiḥ śāntiḥ॥
[ॐ (oṃ) - Om; शान्तिः (śāntiḥ) - peace; शान्तिः (śāntiḥ) - peace; शान्तिः (śāntiḥ) - peace;]
Om, may there be peace, peace, peace.
Bhāshya 01.01
I bow to the Supreme Person, who is blissful, ageless, eternal, unborn, imperishable, infallible, possessing infinite power, and omniscient.
आनन्दमजरं नित्यं अजमक्षयमच्युतम्। अनन्तशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम्॥
ānandamajaraṃ nityaṃ ajamakṣayamacyutam। anantaśaktiṃ sarvajñaṃ namasye puruṣottamam॥
[आनन्दम् (ānandam) - bliss; अजरम् (ajaram) - ageless; नित्यम् (nityam) - eternal; अजम् (ajam) - unborn; अक्षयम् (akṣayam) - imperishable; अच्युतम् (acyutam) - infallible; अनन्तशक्तिम् (anantaśaktim) - infinite power; सर्वज्ञम् (sarvajñam) - omniscient; नमस्ये (namasye) - I bow; पुरुषोत्तमम् (puruṣottamam) - to the Supreme Person;]
I bow to the Supreme Person, who is blissful, ageless, eternal, unborn, imperishable, infallible, possessing infinite power, and omniscient.