2.3.16
शतं चैका च हृदयस्य नाड्यः तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन् अमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति ॥१६॥
śataṃ caikā ca hṛdayasya nāḍyaḥ tāsāṃ mūrdhānamabhiniḥsṛtaikā। tayordhvamāyan amṛtatvameti viṣvaganyā utkramaṇe bhavanti ॥16॥
[शतम् (śatam) - hundred; च (ca) - and; एका (ekā) - one; च (ca) - and; हृदयस्य (hṛdayasya) - of the heart; नाड्यः (nāḍyaḥ) - channels; तासाम् (tāsām) - of them; मूर्धानम् (mūrdhānam) - to the head; अभिनिःसृता (abhiniḥsṛtā) - emerges; एका (ekā) - one; तयोः (tayoḥ) - of them; ऊर्ध्वम् (ūrdhvam) - upwards; आयन् (āyan) - going; अमृतत्वम् (amṛtatvam) - immortality; एति (eti) - attains; विष्वक् (viṣvak) - all around; अन्या (anyā) - others; उत्क्रमणे (utkramaṇe) - in departing; भवन्ति (bhavanti) - become;]
There are a hundred and one channels of the heart; of them, one rises, and emerges into the head. Going upwards through it, one attains immortality; the others spread out in other directions upon departing.