1.1.19
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद् विद्यामनुशिष्टः त्वयाहं वराणामेष वृतस्तृतीयः ॥१९॥
yeyaṁ prete vicikitsā manuṣye astītyeke nāyam astīti ca eke. etad vidyām anuśiṣṭaḥ tvayāhaṁ varāṇām eṣa vṛtaḥ tṛtīyaḥ ॥19॥
[या (yā) - which; अयम् (ayam) - this; प्रेते (prete) - when one has died; विचिकित्सा (vicikitsā) - doubt; मनुष्ये (manuṣye) - concerning a person; अस्ति (asti) - exists; इति (iti) - thus; एके (eke) - some; न (na) - not; अयम् (ayam) - this; अस्ति (asti) - exists; इति (iti) - thus; च (ca) - and; अपरे (apare) - others; एतत् (etat) - this; विद्याम् (vidyām) - knowledge; अनुशिष्टः (anuśiṣṭaḥ) - instructed; त्वया (tvayā) - by you; अहम् (aham) - I; वराणाम् (varāṇām) - of the boons; एषः (eṣaḥ) - this; वृतः (vṛtaḥ) - chosen; तृतीयः (tṛtīyaḥ) - third;]
This is the doubt that arises in a person after death: some say IT exists, others say IT does not. I seek to be instructed by you in this knowledge. This is the third boon I have chosen.
Bhāṣya 1.1.19
The question asked is - "The wise say the Lord exists as the controller in both the dead and the liberated person. The ignorant say he does not. I wish to know correctly the nature of that regulator."
प्रेते मुक्ते मनुष्ये नियामकत्वेन भगवानस्तीति ज्ञानिनो वदन्ति। नास्तीत्यज्ञाः। तस्य नियामकस्य स्वरूपं यथावदहं विद्याम्।
prete mukte manuṣye niyāmakatvena bhagavān astīti jñānino vadanti. nāstīti ajñāḥ. tasya niyāmakasya svarūpaṁ yathāvat ahaṁ vidyām.
[प्रेते (prete) - after death; मुक्ते (mukte) - in the liberated; मनुष्ये (manuṣye) - in the person; नियामकत्वेन (niyāmakatvena) - as the controller; भगवान् (bhagavān) - the Lord; अस्ति (asti) - exists; इति (iti) - thus; ज्ञानिनः (jñāninaḥ) - the wise; वदन्ति (vadanti) - say; न (na) - not; अस्ति (asti) - exists; इति (iti) - thus; अज्ञाः (ajñāḥ) - the ignorant; तस्य (tasya) - of that; नियामकस्य (niyāmakasya) - of the regulator; स्वरूपम् (svarūpam) - nature; यथावत् (yathāvat) - correctly; अहम् (aham) - I; विद्याम् (vidyām) - may know;]
The wise say the Lord exists as the controller in both the dead and the liberated person. The ignorant say he does not. I wish to know correctly the nature of that regulator.
"अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः। देहाद्विमुच्यमानस्य किमत्र परिशिष्यते॥"
"asya visraṁsamānasya śarīrasthasya dehinaḥ. dehād vimucyamānasya kim atra pariśiṣyate॥"
[अस्य (asya) - of this; विस्रंसमानस्य (visraṁsamānasya) - loosening; शरीरस्थस्य (śarīrasthasya) - residing in the body; देहिनः (dehinaḥ) - of the embodied; देहात् (dehāt) - from the body; विमुच्यमानस्य (vimucyamānasya) - being released; किम् (kim) - what; अत्र (atra) - here; परिशिष्यते (pariśiṣyate) - remains;]
"Of the embodied being who is loosening and being released from the body, what remains here?" (2.2.4)
एतद्वै तत् इति परिहाराच्च मुक्ते स्थितो भगवान् पृच्छ्यते इति सिद्धम्। देहाद् विशेषेण मोचनं नाम मुक्तिरेव।
etad vai tat iti parihārāc ca mukte sthito bhagavān pṛcchyate iti siddham. dehād viśeṣeṇa mocanaṁ nāma muktir eva.
[एतत् (etat) - this; वै (vai) - indeed; तत् (tat) - that; इति (iti) - thus; परिहारात् (parihārāt) - from the reply; च (ca) - and; मुक्ते (mukte) - in the liberated one; स्थितः (sthitaḥ) - residing; भगवान् (bhagavān) - the Lord; पृच्छ्यते (pṛcchyate) - is questioned; इति (iti) - thus; सिद्धम् (siddham) - is established; देहात् (dehāt) - from the body; विशेषेण (viśeṣeṇa) - specifically; मोचनम् (mocanam) - release; नाम (nāma) - is called; मुक्ति (muktiḥ) - liberation; एव (eva) - indeed;]
From these further questions (at 2.2.4) and the reply “this indeed is that”, it is established that the question is regarding the Lord residing in the liberated. Specific release from the body is indeed called liberation.
मुक्तेरपि मरणात्मकत्वात् मरणमित्यपि भवति। स्थूल देह त्यागस्तु विस्रंसमानस्येत्यनेनैव उक्तो भवति॥
mukter api maraṇātmakatvāt maraṇam ity api bhavati. sthūla deha tyāgas tu visraṁsamānasya ety anenaiva ukto bhavati॥
[मुक्तेः (mukteḥ) - of liberation; अपि (api) - even; मरणात्मकत्वात् (maraṇātmakatvāt) - due to being of the nature of death; मरणम् (maraṇam) - death; इति (iti) - thus; अपि (api) - also; भवति (bhavati) - is; स्थूल (sthūla) - gross; देह (deha) - body; त्यागः (tyāgaḥ) - abandonment; तु (tu) - but; विस्रंसमानस्य (visraṁsamānasya) - of the one loosening; एतेन (etena) - by this; एव (eva) - indeed; उक्तः (uktaḥ) - is said; भवति (bhavati) - it is;]
Even liberation, being of the nature of death, is also called death. The abandonment of the gross body is indeed what is meant by “loosening”.
"अग्निस्थं परमात्मानं सामान्याज्जानतोऽपि तु। अजानतस्तु मुक्तौ च जीवान्तःस्थितमीश्वरम्॥
"agnisthaṁ paramātmānaṁ sāmānyāj jānato'pi tu. ajānatās tu muktau ca jīvāntaḥsthitaṁ īśvaram॥
[अग्निस्थम् (agnistham) - abiding in fire; परमात्मानम् (paramātmānam) - the supreme self; सामान्यात् (sāmānyāt) - from general knowledge; जानतः (jānataḥ) - of one who knows; अपि (api) - even; तु (tu) - but; अजानतः (ajānataḥ) - of one who does not know; तु (tu) - however; मुक्तौ (muktau) - in liberation; च (ca) - and; जीव-अन्तः-स्थितम् (jīva-antaḥ-sthitam) - residing within the soul; ईश्वरम् (īśvaram) - the Lord;]
"The Supreme Self abiding in fire is known through general knowledge, but the Lord abiding within the soul is not known in liberation by the ignorant.
नियामकं च जीवानां मुक्तानामपि सर्वदा। गुणान् सर्वोत्तमत्वादीनविज्ञाय हरेस्तथा॥
niyāmakaṁ ca jīvānāṁ muktānām api sarvadā. guṇān sarvottamatvādīn avijñāya hareḥ tathā॥"
[नियामकम् (niyāmakaṁ) - regulator; च (ca) - and; जीवानाम् (jīvānām) - of souls; मुक्तानाम् (muktānām) - of the liberated; अपि (api) - even; सर्वदा (sarvadā) - always; गुणान् (guṇān) - qualities; सर्वोत्तमत्व-आदीन् (sarvottamatva-ādīn) - such as supremacy; अविज्ञाय (avijñāya) - not knowing; हरेः (hareḥ) - of Hari; तथा (tathā) - thus;]
Even of the liberated souls, Hari is always the regulator. Not knowing his qualities, such as supremacy, they remain unaware.
नैव मुक्तिर्भवेत् तस्मात् कृच्छ्रात् तदवदद्यमः। तस्य गोप्यत्वविज्ञप्त्यै तथाप्यग्निस्थवेदनात्॥ सुखाधिक्यं भवेन्मुक्तौ तस्मात् तत्पृथगीरितम्॥"
naiva muktir bhavet tasmāt kṛcchrāt tad avadad yamaḥ. tasya gopyatva-vijñaptyai tathāpy agnistha-vedanāt. sukha-adhikyaṁ bhaven muktau tasmāt tat pṛthag īritam॥"
[न (na) - not; एव (eva) - truly; मुक्ति: (muktiḥ) - liberation; भवेत् (bhavet) - is; तस्मात् (tasmāt) - therefore; कृच्छ्रात् (kṛcchrāt) - with difficulty; तत् (tat) - that; अवदत् (avadat) - declared; यमः (yamaḥ) - Yama; तस्य (tasya) - of that; गोप्यत्व-विज्ञप्त्यै (gopyatva-vijñaptyai) - to indicate secrecy; तथा अपि (tathā api) - nevertheless; अग्निस्थ-वेदनात् (agnistha-vedanāt) - due to the knowledge of the Lord in fire; सुख-अधिक्यम् (sukha-adhikyam) - greater bliss; भवेत् (bhavet) - arises; मुक्तौ (muktau) - in liberation; तस्मात् (tasmāt) - therefore; तत् (tat) - that; पृथक् (pṛthak) - separately; ईरितम् (īritam) - is stated;]
By the fire-based realization of the Lord, greater bliss arises in liberation. Liberation does not happen easily. To indicate its secrecy, Yama declared it separately."
इति तत्त्वसारे।
iti tattvasāre.
[इति (iti) - thus; तत्त्वसारे (tattvasāre) - in the Tattvasāra;]
- stated thus in the Tattvasāra.
"स्थाणुमन्येऽनुसयन्ति यथाकर्म यथाश्रुतम्" इत्युक्त्वा "य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्ममाणः" इति वचनाच्च जीवेषु स्थितो भगवान् पृच्छ्यत इति सिद्धम्।
"sthāṇum anye'nusayanti yathākarma yathāśrutam" ity uktvā "ya eṣu suptēṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmamāṇaḥ" iti vacanāc ca jīveṣu sthito bhagavān pṛcchyata iti siddham.
[स्थाणुम् (sthāṇum) - the firm one; अन्ये (anye) - others; अनुसयन्ति (anusayanti) - follow; यथा (yathā) - according to; कर्म (karma) - action; यथा (yathā) - according to; श्रुतम् (śrutam) - what is heard; इति (iti) - thus; उक्त्वा (uktvā) - having said; यः (yaḥ) - who; एषु (eṣu) - among these; सुप्तेषु (suptēṣu) - sleepers; जागर्ति (jāgarti) - wakes; कामम् कामम् (kāmam kāmam) - desire by desire; पुरुषः (puruṣaḥ) - the person; निर्ममाणः (nirmamāṇaḥ) - creating; इति (iti) - thus; वचनात् (vacanāt) - from the statement; च (ca) - and; जीवेषु (jīveṣu) - in the souls; स्थितः (sthitaḥ) - residing; भगवान् (bhagavān) - the Lord; पृच्छ्यते (pṛcchyate) - is questioned; इति (iti) - thus; सिद्धम् (siddham) - established;]
Having stated "Others follow the firm one according to their deeds and what they have heard", and "The person who is awake among the sleeping ones, creating desire by desire", it is established that the Lord residing in the beings is questioned.
मृतजीवे स्थितो मुक्तजीवे स्थितश्चोभयात्मको भगवान् विवक्षित इत्येतस्माच्चाविरोधः।
mṛtajīve sthito muktajīve sthitaś ca ubhayātmako bhagavān vivakṣitaḥ iti etasmāc ca avirodhaḥ.
[मृत-जीवे (mṛta-jīve) - in the dead soul; स्थितः (sthitaḥ) - abiding; मुक्त-जीवे (mukta-jīve) - in the liberated soul; स्थितः (sthitaḥ) - abiding; च (ca) - and; उभय-आत्मकः (ubhayātmakaḥ) - of dual nature; भगवान् (bhagavān) - the Lord; विवक्षितः (vivakṣitaḥ) - is intended; इति (iti) - thus; एतस्मात् (etasmāt) - from this; च (ca) - and; अविरोधः (avirodhaḥ) - there is no contradiction;]
The Lord is indeed abiding in both the dead and the liberated soul, having a dual nature. Thus, there is no contradiction.
"गुह्यं तत्परमं ब्रह्म म्रियमाणं शरीरिणम्। सम्प्राप्तमपि जीवेषु जागर्ति स्वपितेष्वपि॥"
"guhyaṁ tat paramaṁ brahma mriyamāṇaṁ śarīriṇam. samprāptam api jīveṣu jāgarti svapiteṣv api॥"
[गुह्यम् (guhyam) - the secret; तत् (tat) - that; परमम् (paramam) - supreme; ब्रह्म (brahma) - Brahman; म्रियमाणम् (mriyamāṇam) - dying; शरीरिणम् (śarīriṇam) - the embodied; सम्प्राप्तम् (samprāptam) - entered; अपि (api) - even; जीवेषु (jīveṣu) - in the living beings; जागर्ति (jāgarti) - it awakens; स्वपितेषु (svapiteṣu) - among those who sleep; अपि (api) - also;]
"That supreme secret, Brahman, even entered the dying embodied being, is also awake even among sleeping souls."
इति ब्रह्माण्डे।
iti brahmāṇḍe.
[इति (iti) - thus; ब्रह्माण्डे (brahmāṇḍe) - in the Brahmāṇḍa Purāṇa;]
- stated thus in the Brahmāṇḍa Purāṇa.