Bhagavad Gīta Bhāshya and Tātparya
B.G 16.01, 02 and 03
श्रीभगवानुवाच
śrībhagavānuvāca
[श्री (śrī) - auspicious; भगवान् (bhagavān) - the Lord; उवाच (uvāca) - said;]
The Auspicious Lord said:
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥
abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ। dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥1॥
[अभयम् (abhayam) - fearlessness; सत्त्व (sattva) - purity of mind; संशुद्धिः (saṁśuddhiḥ) - complete purification; ज्ञान (jñāna) - knowledge; योग (yoga) - yoga; व्यवस्थितिः (vyavasthitiḥ) - steadiness; दानम् (dānam) - charity; दमः (damaḥ) - self-control; च (ca) - and; यज्ञः (yajñaḥ) - sacrifice; च (ca) - and; स्वाध्यायः (svādhyāyaḥ) - self-study; तपः (tapaḥ) - austerity; आर्जवम् (ārjavam) - uprightness;]
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥२॥
ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam। dayā bhūteṣvalolutvaṁ mārdavaṁ hrīracāpalam ॥2॥
[अहिंसा (ahiṁsā) - non-violence; सत्यं (satyaṁ) - truth; अक्रोधः (akrodhaḥ) - absence of anger; त्यागः (tyāgaḥ) - renunciation; शान्तिः (śāntiḥ) - peace; अपैशुनम् (apaiśunam) - non-slander; दया (dayā) - compassion; भूतेषु (bhūteṣu) - towards beings; अलोलुत्वं (alolutvaṁ) - absence of greed; मार्दवं (mārdavaṁ) - gentleness; ह्रीः (hrīḥ) - modesty; अचापलम् (acāpalam) - absence of fickleness;]
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥३॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā। bhavanti sampadaṃ daivīmabhijātasya bhārata ॥3॥
[तेजः (tejaḥ) - brilliance; क्षमा (kṣamā) - forgiveness; धृतिः (dhṛtiḥ) - fortitude; शौचम् (śaucam) - purity; अद्रोहः (adrohaḥ) - non-malice; न (na) - not; अतिमानिता (atimānitā) - pride; भवन्ति (bhavanti) - are; सम्पदम् (sampadam) - qualities; दैवीम् (daivīm) - divine; अभिजातस्य (abhijātasya) - of the born; भारत (bhārata) - O Bharata;]
O Bharata, Fearlessness, purity of mind, complete purification, knowledge, steadiness in yoga, charity, self-control, sacrifice, self-study, austerity, uprightness, non-violence, truth, absence of anger, renunciation, peace, non-slander, compassion towards beings, absence of greed, gentleness, modesty, absence of fickleness, brilliance, forgiveness, fortitude, purity, non-malice, and humility are the divine qualities of those who are born with a divine nature.

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.