B.G 16.01, 02 and 03
श्रीभगवानुवाच
śrībhagavānuvāca
[श्री (śrī) - auspicious; भगवान् (bhagavān) - the Lord; उवाच (uvāca) - said;]
The Auspicious Lord said:
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥१॥
abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ। dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥1॥
[अभयम् (abhayam) - fearlessness; सत्त्व (sattva) - purity of mind; संशुद्धिः (saṁśuddhiḥ) - complete purification; ज्ञान (jñāna) - knowledge; योग (yoga) - yoga; व्यवस्थितिः (vyavasthitiḥ) - steadiness; दानम् (dānam) - charity; दमः (damaḥ) - self-control; च (ca) - and; यज्ञः (yajñaḥ) - sacrifice; च (ca) - and; स्वाध्यायः (svādhyāyaḥ) - self-study; तपः (tapaḥ) - austerity; आर्जवम् (ārjavam) - uprightness;]
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम्। दया भूतेष्वलोलुत्वं मार्दवं ह्रीरचापलम् ॥२॥
ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam। dayā bhūteṣvalolutvaṁ mārdavaṁ hrīracāpalam ॥2॥
[अहिंसा (ahiṁsā) - non-violence; सत्यं (satyaṁ) - truth; अक्रोधः (akrodhaḥ) - absence of anger; त्यागः (tyāgaḥ) - renunciation; शान्तिः (śāntiḥ) - peace; अपैशुनम् (apaiśunam) - non-slander; दया (dayā) - compassion; भूतेषु (bhūteṣu) - towards beings; अलोलुत्वं (alolutvaṁ) - absence of greed; मार्दवं (mārdavaṁ) - gentleness; ह्रीः (hrīḥ) - modesty; अचापलम् (acāpalam) - absence of fickleness;]
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता। भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥३॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā। bhavanti sampadaṃ daivīmabhijātasya bhārata ॥3॥
[तेजः (tejaḥ) - brilliance; क्षमा (kṣamā) - forgiveness; धृतिः (dhṛtiḥ) - fortitude; शौचम् (śaucam) - purity; अद्रोहः (adrohaḥ) - non-malice; न (na) - not; अतिमानिता (atimānitā) - pride; भवन्ति (bhavanti) - are; सम्पदम् (sampadam) - qualities; दैवीम् (daivīm) - divine; अभिजातस्य (abhijātasya) - of the born; भारत (bhārata) - O Bharata;]
O Bharata, Fearlessness, purity of mind, complete purification, knowledge, steadiness in yoga, charity, self-control, sacrifice, self-study, austerity, uprightness, non-violence, truth, absence of anger, renunciation, peace, non-slander, compassion towards beings, absence of greed, gentleness, modesty, absence of fickleness, brilliance, forgiveness, fortitude, purity, non-malice, and humility are the divine qualities of those who are born with a divine nature.