Bhagavad Gīta Bhāshya and Tātparya
B.G 15.03 and 04
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूलं असङ्गशस्रेण द्रुडेन छित्त्वा ॥३॥
ततः परं तत् परिमार्गितव्यं यस्मिन् गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥४॥
Gīta Tātparya 15.03 and 04
"जगद्वृक्षोयमश्वत्थो ह्यश्वत् चञ्चलात्मकः। अव्ययोऽयं प्रवाहेण स्वसक्तिज्ञानहेतिना॥
विष्णोः सम्यक् पृथक् द्रुष्टिनामच्छेदनभाक् सदा। अव्यक्तादिसमस्तं तु नेति नेत्यादि वाक्यतः॥
बोधेनैव पृथग् विष्णोः कृत्वा मृग्यः स केशवः। तमेवाद्यं प्रपद्येत यदंशाभासको ह्ययम्॥
जीवराशिः समस्तोऽपि ब्रह्मरुद्रेन्द्रपूर्वकः॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.