Bhagavad Gīta Bhāshya and Tātparya
B.G 13.32
अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः। शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥३२॥
Gīta Tātparya 13.32
शरीरस्थो जीवः।
"स्वप्नेन शारीरमभिप्रहत्य असुप्तः सुप्तानभिचाकशीति॥"
इति श्रुतेः।
"शरीरस्थस्तु संसारी शरीराभिमतेर्मतः। विष्णुः शरीरगोऽप्येष न शरीरस्थ उच्यते॥
शरीराभिमतिर्यस्मात् नैवास्यास्ति कदाचन। तद्गतानां तु दुःखानां भोगोऽभिमतिरुच्यते। तदभावान्नाभिमानी भगवान् पुरुषोत्तमः॥"
इति च।
अनादित्वात् निर्गुणत्वात् परमात्मा जीवोऽपि न। किमुत जडं न भवतीति। शरीरोत्पत्तिलक्षणमप्यादिमत्त्वं परमस्य नास्तीति विशेषः। जीवस्य हि तदस्तीति। सत्त्वादिगुणसम्बन्धश्च।
सर्वं करोति परमात्मा। तथापि न लिप्यते। वादि प्रसिद्धत्वादेव 'इष्टापूर्तं मन्यमाना वरिष्ठम्' इत्यादिवत् निषेधः।
"कुर्वाणोऽपि यतः सर्वं पुण्यपापैः न लिप्यते। जन्ममृत्यादिरहितः सत्त्वादिगुणवर्जितः। विष्णुः तद्विपरीतस्तु जीवोऽतस्तौ पृथक् सदा॥"
इति च।
'स एष नेति नेति'
इत्यादि च ॥३२॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.