B.G 11.49
मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ग्ममेदम्। व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥४९॥
mā te vyathā mā ca vimūḍha-bhāvaḥ dṛṣṭvā rūpaṁ ghoram-īdṛk mama idam। vyapeta-bhīḥ prīta-manāḥ punaḥ tvaṁ tat-eva me rūpam-idaṁ prapaśya ॥49॥
[ मा (mā) - do not; ते (te) - your; व्यथा (vyathā) - distress; मा (mā) - do not; च (ca) - and; विमूढभावः (vimūḍha-bhāvaḥ) - bewildered state; दृष्ट्वा (dṛṣṭvā) - having seen; रूपम् (rūpam) - form; घोरम् (ghoram) - terrible; ईदृक् (īdṛk) - such; मम (mama) - of mine; इदम् (idam) - this; व्यपेतभीः (vyapeta-bhīḥ) - free from fear; प्रीतमनाः (prīta-manāḥ) - pleased in mind; पुनः (punaḥ) - again; त्वम् (tvaṁ) - you; तत् (tat) - that; एव (eva) - only; मे (me) - my; रूपम् (rūpam) - form; इदम् (idam) - this; प्रपश्य (prapaśya) - behold; ]
Do not be distressed and do not be bewildered, having seen this terrible form of mine. Freed from fear and with a delighted mind, behold again this very form of mine.