B.G 8.06, 8.07
यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥६॥
yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyante kalevaram। taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥6॥
[यं (yaṁ) - whichever; यं (yaṁ) - whichever; वा (vā) - or; अपि (api) - even; स्मरन् (smaran) - remembering; भावम् (bhāvam) - state; त्यजति (tyajati) - abandons; अन्ते (ante) - at the end; कलेवरम् (kalevaram) - the body; तम् (tam) - that; तम् (tam) - that; एव (eva) - indeed; एति (eti) - attains; कौन्तेय (kaunteya) - O son of Kunti; सदा (sadā) - always; तत् (tat) - that; भाव (bhāva) - state; भावितः (bhāvitaḥ) - having been absorbed in;]
O son of Kunti, whichever state one remembers at the time of abandoning the body, that very state one indeed attains, having always been absorbed in that.
तस्मात् सर्वेषु कालेषु मामनुस्मर युद्ध्य च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥७॥
tasmāt sarveṣu kāleṣu māmanusmara yuddhya ca। mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ ॥7॥
[तस्मात् (tasmāt) - therefore; सर्वेषु (sarveṣu) - in all; कालेषु (kāleṣu) - times; माम् (mām) - me; अनुस्मर (anusmara) - remember; युद्ध्य (yuddhya) - fight; च (ca) - and; मयि (mayi) - in me; अर्पित (arpita) - offered; मनो (manaḥ) - mind; बुद्धिः (buddhiḥ) - intellect; माम् (mām) - me; एव (eva) - alone; एष्यसि (eṣyasi) - you shall attain; असंशयः (asaṁśayaḥ) - without doubt;]
Therefore, at all times, remember Me and fight. With your mind and intellect offered to Me, you shall certainly attain Me — without a doubt.