B.G 8.04
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
Gīta Tātparya 8.04
उक्तव्याख्यानपूर्वकं ब्रह्मप्राप्तिरुच्यते। तदिति विशेषणात् ब्रह्मेत्युक्तमन्यदेव प्रकृत्यादीनां मध्ये किञ्चित्। उपरि 'साधियज्ञं चे' इति चशब्दात् अधिभूतादि सहितत्वेन विष्णुज्ञानमन्यदेवेति संशयः 'किं तद् ब्रह्म' इति प्रश्नकारणम्। परमाक्षरो विष्णुरेव मुख्यतः इति प्रसिद्धत्वात् तथैव परिहरति। अज्ञानां तदपि ज्ञापयितुं तथैव परिहारः।
पुनरहमिति नोक्तमित्याशङ्का 'अव्यक्तं व्यक्तिमापन्नम्' इति विष्णावेव प्रयुक्तेन अव्यक्तशब्देन 'अव्यक्तोऽक्षर इत्युक्तः' इति परिह्रियते।
'ये चाप्यक्षरमव्यक्तम्' इत्यत्र तु पृथक् प्रश्नात् उपासकयोः फलतारतम्यकथनात् 'कूटस्थोऽक्षर उच्यते' इत्युक्त्वा 'अहमक्षरादपि चोत्तमः' इति विष्णोरुत्तमत्वकथनाच्च अन्यदेवेत्यवसीयते।
'अधियज्ञोऽहमेव' इति साधियज्ञमित्युक्त्या प्राप्तभेदनिवृत्त्यर्थम्। तस्यैव सर्वप्राणिदेहस्थितरूपान्तरापेक्षया सहितत्वं युज्यते।
"प्राणिनां देहगो विष्णुरधियज्ञ इतीरितः। स एव व्याप्तरूपेण ब्रह्मेति परिकीर्त्यते॥
तैस्तैरधिकयाज्यत्वादत् बृंहितत्वाच्च हेतुतः। अध्यात्मं तत्स्वभावो यदधिकः परमात्मगः॥
पुंसां सजडभावानां सर्गः कर्म हरेः स्मृतम्। भूताधिकत्वतो जीवा अधिभूतमितीरिताः॥
अधिको दैवतं विष्णुरेव यस्यास्तु सा रमा। पुरु प्राणाधिदैवाख्या त्विति ज्ञेयमिदं नरैः॥"
इति तत्त्वविवेके।
कथंरूपोऽधियज्ञ इति प्रश्नस्तु 'अहमेव' इत्युक्तत्वात् तल्लक्षणोक्त्यैव परिहृतः ॥४॥