B.G 7.24
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः। परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥२४॥
avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ। paraṁ bhāvamajānanto mamāvyayamanuttamam ॥24॥
[अव्यक्तं व्यक्तिम् आपन्नं मन्यन्ते माम् अबुद्धयः। परं भावम् अजानन्तः मम अव्ययम् अनुत्तमम्॥
अव्यक्तं (avyaktam) - the unmanifest; व्यक्तिम् (vyaktim) - manifestation; आपन्नं (āpannam) - having assumed; मन्यन्ते (manyante) - think; माम् (mām) - Me; अबुद्धयः (abuddhayaḥ) - the unintelligent ones; परं (param) - supreme; भावम् (bhāvam) - nature; अजानन्तः (ajānantaḥ) - not knowing; मम (mama) - My; अव्ययम् (avyayam) - imperishable; अनुत्तमम् (anuttamam) - unsurpassed;]
The unintelligent think of Me, the unmanifest, as having assumed a manifest form. They do not understand My supreme, imperishable, and unsurpassed nature.
Gīta Tātparya 7.24
The unmanifest is the Supreme Lord, and the manifest is said to be the individual being. They are different and distinct.
"अव्यक्तः परमात्मासौ व्यक्तो जीव उदाहृतः। मन्यते यस्तयोरैक्यं स तु यात्यधरं तमः॥"
"avyaktaḥ paramātmāsau vyakto jīva udāhr̥taḥ। manyate yastayoraikyaṁ sa tu yātyadharaṁ tamaḥ॥"
[अव्यक्तः (avyaktaḥ) - unmanifest; परमात्मा (paramātmā) - the Supreme being; असौ (asau) - He; व्यक्तः (vyaktaḥ) - manifest; जीवः (jīvaḥ) - the individual being; उदाहृतः (udāhṛtaḥ) - is said to be; मन्यते (manyate) - considers; यः (yaḥ) - who; तयोः (tayoḥ) - of the two; ऐक्यं (aikyam) - oneness; सः (saḥ) - he; तु (tu) - indeed; याति (yāti) - goes to; अधरं (adharam) - lower; तमः (tamaḥ) - darkness;]
"The unmanifest is the Supreme being, and the manifest is said to be the individual being. Whoever considers oneness between the two indeed falls into the lower darkness."
इति च ॥२४॥
iti ca ॥24॥
[इति (iti) - thus; च (ca) - and; also;]
-stated thus as well.