Bhagavad Gīta Tātparya
B.G 2.12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम् ॥ २-१२॥
Gīta Tātparya 2.12
बन्धुस्नेहाद्धि त्वया स्वधर्मनिवृत्तिः क्रियते। तत्र देहनाशभयात् किं वा चेतननाशभयात्? देहस्य सर्वथा विनाशित्वान्न तत्र भये प्रयोजनम्। न च चेतननाशभयात्। तस्याविनाशित्वादेव। न तावत्परमचेतनस्य मम नाशोस्ति। एवमेव तवान्येषां च।
"नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान्" ॥ इत्यादिश्रुतेः।
"स्वदेहयोगविगमौ नाम जन्ममृती पुरा । इष्येते ह्येव जीवस्य मुक्तेर्न तु हरेः क्वचित्" ॥ इति स्कान्दे।
ईश्वरस्यापि युद्धगतत्वान्मोहात् तस्याप्युभयविधानित्यत्वशङ्काप्राप्तौ तदपि निवार्यते न त्वेवाहमिति।
यद्यप्येषा शङ्कार्जुनस्य नास्ति। तथापि प्राप्तलोकोपकारार्थं भगवता निवार्यते। एकान्ते कथयन्नपि व्यासरूपेण तदेव लोके प्रकाशयिष्यति हि ॥१२ ॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.