Bhagavad Gīta Bhāshya and Tātparya
B.G 13.24
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥२४॥
Gīta Bhāshya 13.24
"पुरुषः सुखदुःखानाम्" इति जीव उक्तः। "पुरुषं प्रकृतिम्" इति जीवेश्वरौ सहैव उच्येते। अन्यत्र महातात्पर्यविरोधः। उत्कर्षे हि महातात्पर्यम्। तथाहि सौकरायणश्रुतिः -
"अवाच्योत्कर्षे महत्त्वात् सर्ववाचां सर्वन्यायानां च महत्तत्परत्वम्। विष्णोरनन्तस्य परात्परस्य तच्चापि ह्यस्त्येव न चात्र शङ्का॥
अतो विरुद्धं तु यदत्र मानं तदक्षजादावथवापि युक्तिः। न तत् प्रमाणं कवयो वदन्ति न चापि युक्तिर्ह्यूनमतिर्हि दृष्टेः॥"
इति।
अतो युक्तिभिरपि एतदपलापो न युक्तः। अतो यया युक्त्या अविद्यमानत्वादि कल्पयति सापि आभासरूपेति सदेव माहात्म्यं वेदैरुच्यते इति सिद्ध्यति।
अवान्तरं च तात्पर्यं तत्रास्ति। उक्तं च तत्रैव-
"अवान्तरं तत्परत्वं च सत्त्वे महद्वाप्येकत्वात्तयोरनन्ते।"
इति।
श्यामत्वाद्यभिधानाच्च। युक्तं च पुरुषमतिकल्पितयुक्त्यादेः आभासत्वम्। अज्ञानसम्भवात्। न तु स्वतः प्रमाणस्य वेदस्य आभासत्वम्। अदर्शनं च सम्भवत्येव। पुंसां बहूनामपि अज्ञानात्। तर्ह्यस्मदनधीतश्रुत्यादौ विपर्ययोपि स्यादिति न वाच्यम्। यतः तत्रैवाह -
"नैतद्विरुद्धा वाचो नैतद्विरुद्धा युक्तयः इति ह प्रजापतिरुवाच।"
इति।
तद्विरुद्धं च जीवसाम्यम्।
"आभास एव च" - इति चोक्तम्।
"जनमेजय उवाच -
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु। को ह्यत्र पुरुषश्रेष्ठः तम् भवान् वक्तुमर्हति।
श्रि वैशंपायन उवाच -
नैतदिच्छन्ति पुरुषं एकं कुरुकुलोद्भव। बहूनां पुरुषाणां हि यथैका योनिरुच्यते। तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्॥
इति मोक्षधर्मे।
न च तत्सर्वं स्वप्नेन्द्रजालवत्।
"वैधर्म्याच्च न स्वप्नादिवत्"
इति हि भगवद्वचनम्।
न च स्वप्नवत् एकजीवकल्पितत्वे मानं पश्यामः। विपर्यये माश्चोक्ता द्वितीये। उक्तं च आयास्यशाखायाम् -
"स्वप्नो ह वा अयं चञ्चलत्वान्न च स्वप्नो न हि विच्छेदो एतदिति॥"
इति।
नायं दोषः। न हि ईश्वरस्य जीवैक्यम् उच्यते। जीवस्य हि ईश्वरैक्यं ध्येयम्। तदपि न निरुपाधिकम्। अतो न प्रतिबिम्बत्वस्य विरोधि ऐक्यम्। तथा हि माधुच्छन्दसश्रुतिः -
"ऐक्यं चापि प्रातिबिम्ब्येन विष्णोः र्जीवस्यैतद्रुषयो वदन्ति।"
इति।
अहङ्ग्रहोपासने च फलाधिक्यं अग्निवेश्यश्रुतिसिद्धम् -
"अहङ्ग्रहोपासकस्तस्य साम्यं अभ्याशो ह वा अश्नुते नात्र शङ्का।"
इति।
"तदीयोऽहमिति ज्ञानमहङ्ग्रह इतीरितः।"
इति वामने।
"तद्वशत्वात् तु सोऽस्मीति भृत्यैरेव न तु स्वतः॥"
इति च।
प्रातिबिम्ब्येन सोऽस्मि भृत्यश्च इति भावना। तथा हि अयास्य शाखायाम् -
"भृत्यश्चाहं प्रातिबिम्ब्येन सोस्मीत्येवं ह्युपास्यः परमः पुमान् सः॥"
इति।
प्रातिबिम्ब्यं च तत्साम्यमेव ॥२४॥
Gīta Tātparya 13.24
"द्विविधं पुरुषं चैव प्रकृतिं द्विविधामपि। सह तत्तद्गुणैः सम्यग् ज्ञात्वा पश्यति यः पुमान्। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥"

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2023, Incredible Wisdom.
All rights reserved.