B.G 12.13 and 14
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥१३॥
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca। nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥13॥
[अद्वेष्टा (adveṣṭā) - non-hateful; सर्वभूतानां (sarvabhūtānāṃ) - towards all beings; मैत्रः (maitraḥ) - friendly; करुणः (karuṇaḥ) - compassionate; एव (eva) - indeed; च (ca) - and; निर्ममः (nirmamaḥ) - without possessiveness; निरहङ्कारः (nirahaṅkāraḥ) - without ego; समदुःखसुखः (samaduḥkhasukhaḥ) - equanimous in pain and pleasure; क्षमी (kṣamī) - forgiving;]
सन्तुष्टः सततं योगी यतात्मा द्रुढनिश्चयः। मय्यर्पितमनोबुदि्धर्यो मद्भक्तः स मे प्रियः ॥१४॥
santuṣṭaḥ satataṃ yogī yatātmā druḍhaniścayaḥ। mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥14॥
[सन्तुष्टः (santuṣṭaḥ) - content; सततं (satataṃ) - always; योगी (yogī) - yogi; यतात्मा (yatātmā) - self-controlled; द्रुढनिश्चयः (druḍhaniścayaḥ) - firm determination; मयि (mayi) - in me; अर्पित (arpita) - surrendered; मनः (manaḥ) - mind; बुद्धिः (buddhiḥ) - intellect; यः (yaḥ) - who; मद्भक्तः (madbhaktaḥ) - my devotee; सः (saḥ) - he; मे (me) - to me; प्रियः (priyaḥ) - dear;]
One who does not hate any being, who is friendly and compassionate, free from possessiveness and ego, balanced in pleasure and pain, and forgiving; A yogi who is content, always self-controlled, with firm determination, and whose mind and intellect are surrendered to me, is dear to Me.