B.G 11.43
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥४३॥
pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān। na tvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāvaḥ॥43॥
[पिता (pitā) - father; असि (asi) - you are; लोकस्य (lokasya) - of the Universe; चराचरस्य (carācarasya) - that is moving and unmoving; त्वम् (tvam) - you; अस्य (asya) - of this; पूज्यः (pūjyaḥ) - venerable; च (ca) - and; गुरुः (guruḥ) - teacher; गरीयान् (garīyān) - greater; न (na) - not; त्वत्समः (tvatsamaḥ) - equal to you; अस्ति (asti) - is; अभ्यधिकः (abhyadhikaḥ) - superior; कुतः (kutaḥ) - where; अन्यः (anyaḥ) - another; लोकत्रये (lokatraye) - in the three worlds; अपि (api) - even; अप्रतिमप्रभाव (apratimaprabhāva) - one of incomparable power;]
You are the father of the Universe, that is moving and unmoving; you are its venerable teacher and greatest. None is equal to you. Then how could there be anyone superior? Even in the three worlds, none matches your power.