B.G 11.21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति। स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥२१॥
amī hi tvāṁ surasaṅghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti. svastītyuktvā maharṣisiddhasaṅghāḥ stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥21॥
[अमी (amī) - these; हि (hi) - indeed; त्वाम् (tvām) - you; सुरसङ्घाः (sura-saṅghāḥ) - groups of gods; विशन्ति (viśanti) - enter; केचित् (kecit) - some; भीताः (bhītāḥ) - fearful; प्राञ्जलयः (prāñjalayaḥ) - with folded hands; गृणन्ति (gṛṇanti) - praise; स्वस्ति (svasti) - well-being; इति (iti) - thus; उक्त्वा (uktvā) - having spoken; महर्षि-सिद्ध-सङ्घाः (maharṣi-siddha-saṅghāḥ) - assemblies of great sages and perfected beings; स्तुवन्ति (stuvanti) - extol; त्वाम् (tvām) - you; स्तुतिभिः (stutibhiḥ) - with praises; पुष्कलाभिः (puṣkalābhiḥ) - abundant;]
Indeed, these groups of gods enter you; some, fearful, with folded hands, praise you; having said "svasti", i.e. 'let there be well-being', the assemblies of great sages and perfected beings extol you with abundant praises.
Gīta Tātparya 11.21
The liberated groups of gods enter the universal form. Their entrance and exit occur by their own will.
मुक्ताः सुरसङ्घा विशन्ति।
muktāḥ surasaṅghā viśanti ।
[मुक्ताः (muktāḥ) - liberated; सुर-सङ्घाः (sura-saṅghāḥ) - groups of gods; विशन्ति (viśanti) - enter;]
The liberated groups of gods enter:
"प्रवेशो निर्गमश्चैव मुक्तानां स्वेच्छया भवेत्।"
"praveśo nirgamaścaiva muktānāṁ svecchayā bhavet ।"
[प्रवेशः (praveśaḥ) - entrance; निर्गमः (nirgamaḥ) - exit; च (ca) - and; एव (eva) - indeed; मुक्तानाम् (muktānām) - of the liberated; स्वेच्छया (svecchayā) - by their own will; भवेत् (bhavet) - may occur;]
"Entrance and exit of the liberated occurs by their own will."
इति ब्रह्माण्डे॥
iti brahmāṇḍe ॥
[इति (iti) - thus; ब्रह्माण्डे (brahmāṇḍe) - in the Brahmāṇḍa Purāṇa;]
-stated thus in the Brahmāṇḍa Purāṇa.