B.G 11.14
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः। प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥१४॥
Gīta Tātparya 11.14
"आत्मानमव्ययम्", "परमं रूपमैश्वरम्", "सर्वाश्चर्यमयं देवमनन्तं विश्वतो-मुखम्ऽ" - इत्यादिरूप विशेषणाच्च रूपस्य ईश्वरसाक्षात्स्वरूपत्वं नित्यत्वं तत एव चिदानन्दाद्यात्मकत्वं च सिद्धम्।
"मम देहे" इत्युक्तत्वाच्च आदित्यादीनां भेदः सिद्धः।
"मे रूपाणि", "सर्वतोऽनन्तरूपम्" इत्यादेः "द्रष्टुमिच्छामि ते रूपम्" इत्यादेश्च एकस्यैव अभिन्नानन्तरूपत्वं च।
"एकं रूपं हरेर्नित्यमचिन्त्यैश्वर्ययोगतः। बहुसङ्ख्यागोचरं च विशेषादेव केवलम्॥
अभावो यत्र भेदस्य प्रमाणावसितो भवेत्। विशेषो नामा तत्रैव विशेषव्यवहारवान्॥
विशेषोऽपि स्वरूपं स स्वनिर्वाहक एव च। द्रव्यात्मना स नित्योऽपि विशेषात्मैव जायते॥
नित्या एव विशेषाश्च केचिदेवं द्विधैव सः। वस्तु-स्वरूपम्-अस्त्येव-इत्येवं-आदिषु-अभेदिनः॥
विशेषोऽनुभवादेव ज्ञायते सर्ववस्तुषु। न चाविशेषितं किञ्चिद् वाच्यं लक्ष्यं तथा मितम्॥
विशिष्टस्य स्वतोऽन्यत्वे स्वस्यामेयत्वहेतुतः। नैव ज्ञेयं विशिष्टं च मानाभावाच्च नो भवेत्॥
स्वयमित्यपि हि स्वत्वविशेषेण विवर्जितम्। न ज्ञेयं तद्विशेष्यं च तथैवेत्यनवस्थितिः॥
अभेदे न विरोधोऽस्ति ज्ञाताज्ञातं यतोऽखिलम्। तदेव ज्ञातरूपेण ज्ञातम् अज्ञातम् अन्यथा॥
अभिन्नस्य विशिष्टत्वात् न दोषद्वयमप्युत। एकत्वानुभवाच्चैव विशेषानुभवादपि। तज्ज्ञानानुभवाच्चैव न दोषद्वयसम्भवः॥
भेदाभेदौ च तौ नैव कर्तृभोक्तृविशेषणे। मदन्य इत्यनुभवो यतो नैवास्ति कस्यचित्॥
भेदो विशेषणस्यापि नान्तरस्य क्वचिद् भवेत्। शुद्धस्वरूप इत्यादौ अभेदस्यैव दर्शनात्॥
अपृथग् दृष्टि-नियमात् बल-ज्ञान-आदिकस्य च। ऐक्यं बाह्य-विशेषाणां पृथग् दृष्ट्यैव तन् न तु॥
विशेष-हेत्व-अभावेऽपि द्वैविध्यं कल्प्यते यदि। कल्पना-गौरव-आद्याः तु दोषाः तत्र अतिसङ्गताः॥
नैकत्वं नापि नानात्वं नियमादस्त्यचेतने। भेदाभेदावनुभवादतस्तत्रान्यथागतेः॥
एकोऽहमन्यतोऽन्यश्चेत्येवमेव व्यवस्थितौ। भेदाभेदौ चेतनेषु तस्मान्नैकप्रकारता॥
एकमित्येव यज्ज्ञातं बहुत्वेनैव तत् पुनः। पटाद्यं ज्ञायते यस्माद् भेदाभेदौ कुतो न तत्॥
तन्तुभ्योऽन्यः पटः साक्षात् कस्य दृष्टिपथं गतः। अनन्यश्चेत् तन्तुभावे पटाभावः कुतो भवेत्॥
न चात्मनि विशेषोऽत्र दृष्टान्तत्वं गमिष्यति। शुद्धोऽहम्प्रत्ययो यस्मात् तत्राभेदप्रदर्शकः॥
अत्रावयवभेदेन स्यादेव ह्यनवस्थितिः। न चानवयवं वस्तु क्वचित् स्यात् मानगोचरम्॥
पूर्वापरादिभेदेन यतोऽंशोऽस्यावगम्यते। उपाधिरप्येकदेशसम्बद्धः सन्तमेव हि। ज्ञापयेद् भेदमखिलं ग्रसन् स विभजेत् कथम्॥
तस्माद् गुणादिकमपि नास्त्यनंशतया क्वचित्। भावाभावव्यवहृतेः विद्यमानेऽपि वस्तुनि। भेदाभेदौ गुणादेश्च जडे वस्तुनि संस्थितौ॥
चेतने शक्तिरूपेण गुणादेः भाव इष्यते। सुप्तोऽयं बलवान् विद्वानित्यादिव्यवहारतः॥
न चैवं शक्तिरूपेण जडे व्यवहृतिः क्वचित्। एकमेवाद्वितीयं तन्नेह नानास्ति किञ्चन। मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति। एवं धर्मान् पृथक् पश्यन् तान् एव अनुविधावति। इत्यादि-श्रुतिमानात् च परम्-ऐश्वर्यतः तथा। सर्वं तु घटते विष्णौ यत् कल्याण-गुण-आत्मकम्॥
इत्यादि ब्रह्मतर्के ॥१४॥