B.G 11.09
सञ्जय उवाच
sañjaya uvāca
[सञ्जयः (sañjayaḥ) - Sañjaya; उवाच (uvāca) - said]
Sañjaya said:
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः। दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥९॥
evam uktvā tataḥ rājan mahā-yogeśvaraḥ hariḥ. darśayām āsa pārthāya paramam rūpam aiśvaram ॥9॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; ततः (tataḥ) - then; राजन् (rājan) - O king; महायोगेश्वरः (mahā-yogeśvaraḥ) - the great lord of yoga; हरिः (hariḥ) - Hari (Kṛṣṇa); दर्शयामास (darśayām āsa) - caused to be seen; पार्थाय (pārthāya) - to Pārtha (Arjuna); परमम् (paramam) - supreme; रूपम् (rūpam) - form; ऐश्वरम् (aiśvaram) - of divine majesty]
Having thus spoken, then, O King, the great lord of yoga, Hari, revealed to Pārtha His supreme form of divine majesty.
Gīta Bhāshya 11.09
Lord is called 'Hari' because He takes a share in all the sacrifices.
हरिः सर्वयज्ञभागहरत्वात्-
hariḥ sarva-yajña-bhāga-haratvāt
[हरिः (hariḥ) - Hari; सर्वयज्ञभाग (sarva-yajña-bhāga) - the share of all sacrifices; हरत्वात् (haratvāt) - because of taking (it)]
He is called 'Hari', because He takes a share in all the sacrifices.
इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम्। वर्णो मे हरितः श्रेष्ठः तस्माद्धरिरिति स्मृतः॥
iḍā-upahūtam geheṣu hare bhāgam kratuṣu aham. varṇaḥ me haritaḥ śreṣṭhaḥ tasmāt hariḥ iti smṛtaḥ ॥9॥
[इडया (iḍā) - by Iḍā (sacrificial invocation); उपहूतं (upahūtam) - invoked; गेहेषु (geheṣu) - in the sacrificial houses; हरे (hare) - of Hari; भागं (bhāgam) - the portion; क्रतुषु (kratuṣu) - in the sacrifices; अहम् (aham) - I am; वर्णः (varṇaḥ) - color; मे (me) - My; हरितः (haritaḥ) - green; श्रेष्ठः (śreṣṭhaḥ) - excellent; तस्मात् (tasmāt) - therefore; हरिः (hariḥ) - Hari; इति (iti) - thus; स्मृतः (smṛtaḥ) - is remembered]
In the sacrificial houses, during the sacrifice, Hari’s portion is invoked by 'Iḍā' sacrificial invocation. My colour is green and excellent — therefore, I am remembered as Hari.
- इति हि मोक्षधर्मे ॥९॥
iti hi mokṣa-dharme ॥9॥
[इति (iti) - thus; हि (hi) - indeed; मोक्षधर्मे (mokṣa-dharme) - in the Mokṣa-dharma section]
- stated thus indeed in the Mokṣa-dharma section.