B.G 8.23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥२३॥
Gīta Bhāshya 8.23
यत्कालाद्यभिमानिदेवता गता आवृत्त्यनावृत्ती गच्छन्ति ता आह - यत्र इत्यादिना। काले इत्युपलक्षणम्। अग्न्यादेरपि वक्ष्यमाणत्वात् ॥२३॥
Gīta Tātparya 8.23
यत्र कालाभिमानिदेवतासु मृत्यनन्तरं प्रयाताः अग्निर्ज्योतिर्धूमानाम् अकालाभिमानित्वेऽपि कालप्राचुर्यात् काल इत्युच्यते ॥२३॥
"अग्निर्ज्योतिरिति द्वेधा वह्नेः पुत्रो व्यवस्थितः। तं प्राप्य याति ब्रह्मिष्ठो दिवसाद्यभिमानिनः॥"
इति सत्तत्त्वे।
तत्कालमरणविवक्षायामग्निज्योतिर्धूमानामयोगः।
"अथ यो दक्षिणे प्रमीयते पितॄणामेव महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकतामाप्नोत्येतौ वै सूर्याचन्द्रमसोर्महिमानौ ब्राह्मणो विद्वानभिजयति तस्मात् ब्रह्मणो महिमानमाप्नोति॥"
इति विदुषो दक्षिणायन मरणेऽपि अपुनरावृत्त्या ब्रह्मप्राप्तिश्रुतेः।
"विद्वान् ब्रह्म समाप्नोति यत्र तत्र मृतोऽपि सन्॥"
इति पाद्मे ॥२३॥