Bhagavad Gīta Bhāshya and Tātparya
B.G 15.01
श्रीभगवानुवाच
ऊर्ध्वमूलमधःशाखं अश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥१॥
Gīta Bhāshya 15.01
संसारस्वरूपतदत्ययोपायविज्ञानानि अस्मिन्नध्याये दर्शयति-
ऊर्ध्वो विष्णुः।
"ऊर्ध्वपवित्रो वाजिनीवस्वमृतमस्मि। द्रविणं सवर्चसम्॥"
इति हि श्रुतिः।
ऊर्ध्वः उत्तमः सर्वतः। अधः निकृष्टम्। शाखा भूतानि। श्वोऽपि एकप्रकारेण न तिष्ठतीति अश्वत्थः। तथापि न प्रवाहव्ययः। पूर्वब्रह्मकाले यथा स्थितिः तथा सर्वत्रापि इति अव्ययता। फलकारणत्वात् - च्छन्दसां पर्णत्वम्। न हि कदाचिदपि अजाते पर्णे फलोत्पत्तिः ॥१॥

...

बहुचित्रजगद्बहुधाकरणात् परशक्तिरनन्तगुणः परमः ।
सुखरूपममुष्य पदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥
"The one who has created this variegated vast universe with varied forms has infinite power and is of infinite auspicious qualities. He certainly bestows the highest state of bliss to those who meditate on his ever happy essence." -Dwādasha stōtra 4.3

Copyright © 2025, Incredible Wisdom.
All rights reserved.