B.G 11.20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः। दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥
Gīta Bhāshya 11.20
"मातापित्रोरन्तरगः स एकरूपेण चान्यैः सर्वगतः स एकः।"
इति वारुणश्रुतेः एकेनैव द्यावापृथिव्योः अन्तरं व्याप्तो भवति।
"पश्य मे पार्थ रूपाणि"
इति बहूनि रूपाणि प्रतिज्ञातानि। मातापितरौ च पृथिवीद्यावौ-
"मानो माता पृथिवी दुर्मतौ धात्", "मधु द्यौरस्तु नः पिता"
इत्यादिप्रयोगात्। न तु नियमतो भयप्रदं तत्स्वरूपम्। नारदस्य तदभावात्। केषाञ्चित् तथा दर्शयति भगवान्।
"प्रीयन्ति केचित् तस्य रूपस्य दृष्टौ बिभेति कश्चिदभ्यसे सर्वतृप्तिः।"
इति वारुणशाखायाम्।
न तु तं सर्वे पश्यन्ति। अदृष्ट्वापि तन्निरूप्य भये द्रष्टुः तथा प्रतिभाति। तथा च गौतमखिलेषु-
"दृष्ट्वा देवं मोदमाना अदृष्ट्वाऽप्येतद्भयात् बिभ्यतो दृष्टवत् ते। पश्यन्ति ते न्यस्तचक्षुर्मुखांस्तु तस्मिन्नेवैते मनसो गतत्वात्॥"
इति ॥२०॥