B.G 11.16
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम्। नान्तं न मध्यं न पुनस्तवाऽदिं पश्यामि विश्वेश्वर विश्वरूप ॥१६॥
Gīta Bhāshya 11.16
अनेकशब्दोऽनन्तवाची। "अनन्तबाहुम्" इति वक्ष्यति। "सर्वतः पाणिपादं तत्" इत्यादि च।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन् देव एकः॥"
इति च ऋग्वेदखिलेषु।
"विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात्। सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः॥"
इति यजुर्वेदे च।
विश्वशब्दश्चअनन्तवाची -
"सर्वं समस्तं विश्वं मनन्तं पूर्णमेव च।"
इत्यभिधानात्।
"अनन्तबाहुमनन्तपादमनन्तरूपं पुरुवक्त्रमेकम्॥"
इति च बाभ्रव्यशाखायाम्।
महत्त्वाद्युक्तिस्तु तदात्मकत्वेनापि भवति। अन्यथा "अनादि मत्परं ब्रह्म" इत्यादि अयुक्तं स्यात्।
एकत्र तु अनन्तानि अस्य रूपाणि इति अनन्तरूपः। अन्यत्र तु अपरिमाणः इति। उक्तं हि उभयमपि -
"परात्परं यन्महतो महान्तम् यदेकमव्यक्तमनन्तरूपम्।"
इति यजुर्वेदे।
अव्यक्तस्य अनन्तत्वादेव महत्वे अपरिमितत्वं सिद्ध्यति।
"महान्तं च समावृत्य प्रधानं समवस्थितम्। अनन्तस्य न तस्यान्तः सङ्ख्यानं चापि विद्यते॥"
इत्यादित्यपुराणे।
तानि च एकैकानि रूपाणि अनन्तानि इति चैकत्र भवति।
"असङ्ख्याता ज्ञानकाः तस्य देहाः सर्वेऽपरीमाणविवर्जिताश्च॥"
इति ऋग्वेदखिलेषु।
"यावान् वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाशः। उभेस्मिन् द्यावापृथिवी अन्तरेव समाहिते। उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ॥"
इति च।
"कृष्णस्य गर्भजगतोऽतिभरावसन्नपार्ष्णिप्रहारपरिरुग्णफणातपत्रम्।"
इति च भागवते।
न चैतदयुक्तम्। अचिन्त्यशक्तित्वात् ईश्वरस्य।
"अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्।"
इति श्रीविष्णुपुराणे।
"नैषा तर्केण मतिरापनेया"
इति च श्रुतिः।
अतिप्रसङ्गस्तु महातात्पर्यवशात् वाक्यबलाच्च अपनेयः। न हि घटवत् कश्चिदपि पदार्थः न दृष्टः इत्येतावता प्रमाणदृष्टः सन् निराक्रियते। केषुचित् पदार्थेषु वाक्यव्यवस्था अचिन्त्यशक्तित्वाभावात् अङ्गीक्रियते।
"गुणाः श्रुताः सुविरुद्धाश्च देवे सन्त्यश्रुता अपि नैवात्र शङ्का। चिन्त्या अचिन्त्याश्च तथैव दोषाः श्रुताश्च नाज्ञैर्हि तथा प्रतीताः॥ एवं परेऽन्यत्र श्रुताश्रुतानां गुणागुणानां च क्रमाद् व्यवस्था॥"
इति जाबालश्रुतेश्च।
उपचारत्वपरिहाराय "न मध्यम्" इति। अन्यथा आद्यन्ता भावेनैव तत्सिद्धेः। विश्वरूपः पूर्णरूपः।
"स विश्वरूपोऽनूनरूपोऽतोऽयं सोऽनन्तरूपो न हि नाशोऽस्ति तस्य।"
इति शाण्डिल्यशाखायाम् ॥१६॥