B.G 9.34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥३४॥
Gīta Bhāshya 9.34
"सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः।"
इति च।
"वेदास्त्वधीता मम लोकनाथ तप्तं तपो नानृतमुक्तपूर्वम्। पूजां गुरूणां सततं करोमि परस्य गुह्यं न च भिन्नपूर्वम्॥
गुप्तानि चत्वारि यथागमं मे शत्रौ च मित्रे च समोऽस्मि नित्यम्। तं चापि देवं शरणं प्रपन्नः एकान्तभावेन भजाम्यजस्रम्॥
एतैरुपायैः परिशुद्धसत्त्वः कस्मान्न पश्येयमनन्तमेनम्॥"
इति मोक्षधर्मे।
आचारस्य ज्नानसाधनत्वोक्तेश्च। ज्ञानाभावे च सम्यक् भक्त्यभावात्। तथाहि गौतमखिलेषु -
"विना ज्ञानं कुतो भक्तिः कुतो भक्तिं विना च तत्।"
इति।
"भक्तिः परे स्वेऽनुभवो विरक्तिरन्यत्र चैतत् त्रिकमैककालम्।"
इति च भागवते ॥३१-३४॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभगवद्गीताभाष्ये नवमोध्यायः ॥
॥ ओं तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराज्यगुह्ययोगो नाम नवमोध्यायः ॥