B.G 8.04
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥४॥
Gīta Bhāshya 8.04
भूतानि सशरीरान् जीवान् अधिकृत्य यत् तत् अधिभूतम्। क्षरो भावः विनाशिकार्यपदार्थः। अव्यक्तान्तर्भावेऽपि तस्यापि अन्यथाभावाख्यः विनाशः अस्त्येव। तच्चोक्तम् -
"अव्यक्तं परमे व्योम्नि निष्क्रिये सम्प्रलीयते॥"
इति।
"तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम।"
इति च।
"विकारोऽव्यक्तजन्म हि"
इति च स्कान्दे।
पुरि शयनात् पुरुषः जीवः। स च सङ्कर्षणो ब्रह्मा वा। स सर्वदेवान् अधिकृत्य तत्पतिः इति अधिदैवतम्। देवाधिकारस्थः इति वा।
सर्वयज्ञ भोक्तृत्वादेः अधियज्ञः। अन्यः अधियज्ञः अग्न्यादिः प्रसिद्धः इति देहे इति विशेषणम्।
'भोक्तारं यज्ञतपसाम्', 'त्रैविद्या माम्', 'येऽप्यन्यदेवताभक्ताः', 'एतस्य वाक्षरस्य प्रशासने गार्गि', 'ददतो मनुष्याः प्रशंसन्ति यजमानं देवाः'।
इत्यादेः।
"कुतो ह्यस्य ध्रुवं स्वर्गः कुतो नैःश्रेयसं परम्।"
इत्यादिपरिहाराच्च मोक्षधर्मे।
भगवान् चेत् तद् भोक्तृत्वादेः अधियज्ञत्वं सिद्धम् इति कथम् इत्यस्य परिहारः पृथक् नोक्तः। सर्वप्राणिदेहस्थः रूपेण सः अधियज्ञः।
'अत्र' इति स्वदेहनिवृत्त्यर्थम्। न हि तत्र ईश्वरस्य नियन्तृत्वं पृथगस्ति। नात्रोक्तं ब्रह्म भगवतः अन्यत्। 'ते ब्रह्म' - इत्युक्त्वा 'साधिभूताधिदैवं मां साधियज्ञं च ये विदुः' - इति परामर्शात्। तस्यैव च प्रश्नात्। 'साधि यज्ञम्' इति भेदप्रतीतेः तन्निवृत्त्यर्थम् 'अधियज्ञोऽहम्' - इत्युक्तम्। 'माम् ' इति अभेदप्रतीतेः 'अक्षरम्' इत्येवोक्तम्। आह च गीताकल्पे -
"देहस्थविष्णुरूपाणि अधियज्ञ इतीरितः। कर्मेश्वरस्य सृष्ट्यार्थं तच्चापीच्छाद्यमुच्यते॥ अधिभूतं जडं प्रोक्तमध्यात्मं जीव उच्यते। हिरण्यगर्भोऽधिदैवं देवः सङ्कर्षणोऽपि वा॥ ब्रह्म नारायणो देवः सर्वदेवेश्वरेश्वरः॥"
इति।
"यथाप्रतीतं वा सर्वमत्र नैव विरुद्ध्यते॥"
इति च।
स्कान्दे च-
"आत्माभिमानाधिकारस्थितमध्यात्ममुच्यते। देहाद्बाह्यं विनाऽतीव बाह्यत्वादधिदैवतम्॥ देवाधिकारगं सर्वं महाभूताधिकारगम्। तत्कारणं तथा कार्यमधिभूतं तदन्तिकात्॥"
इति॥
महाकौर्मे च -
"अध्यात्मं देहपर्यन्तं केवलात्मोपकारकम्। सदेहजीवभूतानि यत्तेषामुपकारकृत्। अधिभूतं तु मायान्तं देवानामधिदैवतम्॥"
इति॥४॥